Sanskrit tools

Sanskrit declension


Declension of तद्देवत्या taddevatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्देवत्या taddevatyā
तद्देवत्ये taddevatye
तद्देवत्याः taddevatyāḥ
Vocative तद्देवत्ये taddevatye
तद्देवत्ये taddevatye
तद्देवत्याः taddevatyāḥ
Accusative तद्देवत्याम् taddevatyām
तद्देवत्ये taddevatye
तद्देवत्याः taddevatyāḥ
Instrumental तद्देवत्यया taddevatyayā
तद्देवत्याभ्याम् taddevatyābhyām
तद्देवत्याभिः taddevatyābhiḥ
Dative तद्देवत्यायै taddevatyāyai
तद्देवत्याभ्याम् taddevatyābhyām
तद्देवत्याभ्यः taddevatyābhyaḥ
Ablative तद्देवत्यायाः taddevatyāyāḥ
तद्देवत्याभ्याम् taddevatyābhyām
तद्देवत्याभ्यः taddevatyābhyaḥ
Genitive तद्देवत्यायाः taddevatyāyāḥ
तद्देवत्ययोः taddevatyayoḥ
तद्देवत्यानाम् taddevatyānām
Locative तद्देवत्यायाम् taddevatyāyām
तद्देवत्ययोः taddevatyayoḥ
तद्देवत्यासु taddevatyāsu