| Singular | Dual | Plural |
Nominative |
तद्देवत्या
taddevatyā
|
तद्देवत्ये
taddevatye
|
तद्देवत्याः
taddevatyāḥ
|
Vocative |
तद्देवत्ये
taddevatye
|
तद्देवत्ये
taddevatye
|
तद्देवत्याः
taddevatyāḥ
|
Accusative |
तद्देवत्याम्
taddevatyām
|
तद्देवत्ये
taddevatye
|
तद्देवत्याः
taddevatyāḥ
|
Instrumental |
तद्देवत्यया
taddevatyayā
|
तद्देवत्याभ्याम्
taddevatyābhyām
|
तद्देवत्याभिः
taddevatyābhiḥ
|
Dative |
तद्देवत्यायै
taddevatyāyai
|
तद्देवत्याभ्याम्
taddevatyābhyām
|
तद्देवत्याभ्यः
taddevatyābhyaḥ
|
Ablative |
तद्देवत्यायाः
taddevatyāyāḥ
|
तद्देवत्याभ्याम्
taddevatyābhyām
|
तद्देवत्याभ्यः
taddevatyābhyaḥ
|
Genitive |
तद्देवत्यायाः
taddevatyāyāḥ
|
तद्देवत्ययोः
taddevatyayoḥ
|
तद्देवत्यानाम्
taddevatyānām
|
Locative |
तद्देवत्यायाम्
taddevatyāyām
|
तद्देवत्ययोः
taddevatyayoḥ
|
तद्देवत्यासु
taddevatyāsu
|