| Singular | Dual | Plural |
| Nominativo |
तद्देवत्या
taddevatyā
|
तद्देवत्ये
taddevatye
|
तद्देवत्याः
taddevatyāḥ
|
| Vocativo |
तद्देवत्ये
taddevatye
|
तद्देवत्ये
taddevatye
|
तद्देवत्याः
taddevatyāḥ
|
| Acusativo |
तद्देवत्याम्
taddevatyām
|
तद्देवत्ये
taddevatye
|
तद्देवत्याः
taddevatyāḥ
|
| Instrumental |
तद्देवत्यया
taddevatyayā
|
तद्देवत्याभ्याम्
taddevatyābhyām
|
तद्देवत्याभिः
taddevatyābhiḥ
|
| Dativo |
तद्देवत्यायै
taddevatyāyai
|
तद्देवत्याभ्याम्
taddevatyābhyām
|
तद्देवत्याभ्यः
taddevatyābhyaḥ
|
| Ablativo |
तद्देवत्यायाः
taddevatyāyāḥ
|
तद्देवत्याभ्याम्
taddevatyābhyām
|
तद्देवत्याभ्यः
taddevatyābhyaḥ
|
| Genitivo |
तद्देवत्यायाः
taddevatyāyāḥ
|
तद्देवत्ययोः
taddevatyayoḥ
|
तद्देवत्यानाम्
taddevatyānām
|
| Locativo |
तद्देवत्यायाम्
taddevatyāyām
|
तद्देवत्ययोः
taddevatyayoḥ
|
तद्देवत्यासु
taddevatyāsu
|