| Singular | Dual | Plural |
| Nominative |
तद्दैवतम्
taddaivatam
|
तद्दैवते
taddaivate
|
तद्दैवतानि
taddaivatāni
|
| Vocative |
तद्दैवत
taddaivata
|
तद्दैवते
taddaivate
|
तद्दैवतानि
taddaivatāni
|
| Accusative |
तद्दैवतम्
taddaivatam
|
तद्दैवते
taddaivate
|
तद्दैवतानि
taddaivatāni
|
| Instrumental |
तद्दैवतेन
taddaivatena
|
तद्दैवताभ्याम्
taddaivatābhyām
|
तद्दैवतैः
taddaivataiḥ
|
| Dative |
तद्दैवताय
taddaivatāya
|
तद्दैवताभ्याम्
taddaivatābhyām
|
तद्दैवतेभ्यः
taddaivatebhyaḥ
|
| Ablative |
तद्दैवतात्
taddaivatāt
|
तद्दैवताभ्याम्
taddaivatābhyām
|
तद्दैवतेभ्यः
taddaivatebhyaḥ
|
| Genitive |
तद्दैवतस्य
taddaivatasya
|
तद्दैवतयोः
taddaivatayoḥ
|
तद्दैवतानाम्
taddaivatānām
|
| Locative |
तद्दैवते
taddaivate
|
तद्दैवतयोः
taddaivatayoḥ
|
तद्दैवतेषु
taddaivateṣu
|