Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तद्दैवत taddaivata, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तद्दैवतम् taddaivatam
तद्दैवते taddaivate
तद्दैवतानि taddaivatāni
Vocativo तद्दैवत taddaivata
तद्दैवते taddaivate
तद्दैवतानि taddaivatāni
Acusativo तद्दैवतम् taddaivatam
तद्दैवते taddaivate
तद्दैवतानि taddaivatāni
Instrumental तद्दैवतेन taddaivatena
तद्दैवताभ्याम् taddaivatābhyām
तद्दैवतैः taddaivataiḥ
Dativo तद्दैवताय taddaivatāya
तद्दैवताभ्याम् taddaivatābhyām
तद्दैवतेभ्यः taddaivatebhyaḥ
Ablativo तद्दैवतात् taddaivatāt
तद्दैवताभ्याम् taddaivatābhyām
तद्दैवतेभ्यः taddaivatebhyaḥ
Genitivo तद्दैवतस्य taddaivatasya
तद्दैवतयोः taddaivatayoḥ
तद्दैवतानाम् taddaivatānām
Locativo तद्दैवते taddaivate
तद्दैवतयोः taddaivatayoḥ
तद्दैवतेषु taddaivateṣu