| Singular | Dual | Plural |
Nominative |
तद्दैवत्या
taddaivatyā
|
तद्दैवत्ये
taddaivatye
|
तद्दैवत्याः
taddaivatyāḥ
|
Vocative |
तद्दैवत्ये
taddaivatye
|
तद्दैवत्ये
taddaivatye
|
तद्दैवत्याः
taddaivatyāḥ
|
Accusative |
तद्दैवत्याम्
taddaivatyām
|
तद्दैवत्ये
taddaivatye
|
तद्दैवत्याः
taddaivatyāḥ
|
Instrumental |
तद्दैवत्यया
taddaivatyayā
|
तद्दैवत्याभ्याम्
taddaivatyābhyām
|
तद्दैवत्याभिः
taddaivatyābhiḥ
|
Dative |
तद्दैवत्यायै
taddaivatyāyai
|
तद्दैवत्याभ्याम्
taddaivatyābhyām
|
तद्दैवत्याभ्यः
taddaivatyābhyaḥ
|
Ablative |
तद्दैवत्यायाः
taddaivatyāyāḥ
|
तद्दैवत्याभ्याम्
taddaivatyābhyām
|
तद्दैवत्याभ्यः
taddaivatyābhyaḥ
|
Genitive |
तद्दैवत्यायाः
taddaivatyāyāḥ
|
तद्दैवत्ययोः
taddaivatyayoḥ
|
तद्दैवत्यानाम्
taddaivatyānām
|
Locative |
तद्दैवत्यायाम्
taddaivatyāyām
|
तद्दैवत्ययोः
taddaivatyayoḥ
|
तद्दैवत्यासु
taddaivatyāsu
|