Sanskrit tools

Sanskrit declension


Declension of तद्दैवत्या taddaivatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्दैवत्या taddaivatyā
तद्दैवत्ये taddaivatye
तद्दैवत्याः taddaivatyāḥ
Vocative तद्दैवत्ये taddaivatye
तद्दैवत्ये taddaivatye
तद्दैवत्याः taddaivatyāḥ
Accusative तद्दैवत्याम् taddaivatyām
तद्दैवत्ये taddaivatye
तद्दैवत्याः taddaivatyāḥ
Instrumental तद्दैवत्यया taddaivatyayā
तद्दैवत्याभ्याम् taddaivatyābhyām
तद्दैवत्याभिः taddaivatyābhiḥ
Dative तद्दैवत्यायै taddaivatyāyai
तद्दैवत्याभ्याम् taddaivatyābhyām
तद्दैवत्याभ्यः taddaivatyābhyaḥ
Ablative तद्दैवत्यायाः taddaivatyāyāḥ
तद्दैवत्याभ्याम् taddaivatyābhyām
तद्दैवत्याभ्यः taddaivatyābhyaḥ
Genitive तद्दैवत्यायाः taddaivatyāyāḥ
तद्दैवत्ययोः taddaivatyayoḥ
तद्दैवत्यानाम् taddaivatyānām
Locative तद्दैवत्यायाम् taddaivatyāyām
तद्दैवत्ययोः taddaivatyayoḥ
तद्दैवत्यासु taddaivatyāsu