| Singular | Dual | Plural |
Nominativo |
तद्दैवत्या
taddaivatyā
|
तद्दैवत्ये
taddaivatye
|
तद्दैवत्याः
taddaivatyāḥ
|
Vocativo |
तद्दैवत्ये
taddaivatye
|
तद्दैवत्ये
taddaivatye
|
तद्दैवत्याः
taddaivatyāḥ
|
Acusativo |
तद्दैवत्याम्
taddaivatyām
|
तद्दैवत्ये
taddaivatye
|
तद्दैवत्याः
taddaivatyāḥ
|
Instrumental |
तद्दैवत्यया
taddaivatyayā
|
तद्दैवत्याभ्याम्
taddaivatyābhyām
|
तद्दैवत्याभिः
taddaivatyābhiḥ
|
Dativo |
तद्दैवत्यायै
taddaivatyāyai
|
तद्दैवत्याभ्याम्
taddaivatyābhyām
|
तद्दैवत्याभ्यः
taddaivatyābhyaḥ
|
Ablativo |
तद्दैवत्यायाः
taddaivatyāyāḥ
|
तद्दैवत्याभ्याम्
taddaivatyābhyām
|
तद्दैवत्याभ्यः
taddaivatyābhyaḥ
|
Genitivo |
तद्दैवत्यायाः
taddaivatyāyāḥ
|
तद्दैवत्ययोः
taddaivatyayoḥ
|
तद्दैवत्यानाम्
taddaivatyānām
|
Locativo |
तद्दैवत्यायाम्
taddaivatyāyām
|
तद्दैवत्ययोः
taddaivatyayoḥ
|
तद्दैवत्यासु
taddaivatyāsu
|