| Singular | Dual | Plural |
Nominative |
तद्द्वितीया
taddvitīyā
|
तद्द्वितीये
taddvitīye
|
तद्द्वितीयाः
taddvitīyāḥ
|
Vocative |
तद्द्वितीये
taddvitīye
|
तद्द्वितीये
taddvitīye
|
तद्द्वितीयाः
taddvitīyāḥ
|
Accusative |
तद्द्वितीयाम्
taddvitīyām
|
तद्द्वितीये
taddvitīye
|
तद्द्वितीयाः
taddvitīyāḥ
|
Instrumental |
तद्द्वितीयया
taddvitīyayā
|
तद्द्वितीयाभ्याम्
taddvitīyābhyām
|
तद्द्वितीयाभिः
taddvitīyābhiḥ
|
Dative |
तद्द्वितीयायै
taddvitīyāyai
|
तद्द्वितीयाभ्याम्
taddvitīyābhyām
|
तद्द्वितीयाभ्यः
taddvitīyābhyaḥ
|
Ablative |
तद्द्वितीयायाः
taddvitīyāyāḥ
|
तद्द्वितीयाभ्याम्
taddvitīyābhyām
|
तद्द्वितीयाभ्यः
taddvitīyābhyaḥ
|
Genitive |
तद्द्वितीयायाः
taddvitīyāyāḥ
|
तद्द्वितीययोः
taddvitīyayoḥ
|
तद्द्वितीयानाम्
taddvitīyānām
|
Locative |
तद्द्वितीयायाम्
taddvitīyāyām
|
तद्द्वितीययोः
taddvitīyayoḥ
|
तद्द्वितीयासु
taddvitīyāsu
|