Sanskrit tools

Sanskrit declension


Declension of तद्द्वितीया taddvitīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्द्वितीया taddvitīyā
तद्द्वितीये taddvitīye
तद्द्वितीयाः taddvitīyāḥ
Vocative तद्द्वितीये taddvitīye
तद्द्वितीये taddvitīye
तद्द्वितीयाः taddvitīyāḥ
Accusative तद्द्वितीयाम् taddvitīyām
तद्द्वितीये taddvitīye
तद्द्वितीयाः taddvitīyāḥ
Instrumental तद्द्वितीयया taddvitīyayā
तद्द्वितीयाभ्याम् taddvitīyābhyām
तद्द्वितीयाभिः taddvitīyābhiḥ
Dative तद्द्वितीयायै taddvitīyāyai
तद्द्वितीयाभ्याम् taddvitīyābhyām
तद्द्वितीयाभ्यः taddvitīyābhyaḥ
Ablative तद्द्वितीयायाः taddvitīyāyāḥ
तद्द्वितीयाभ्याम् taddvitīyābhyām
तद्द्वितीयाभ्यः taddvitīyābhyaḥ
Genitive तद्द्वितीयायाः taddvitīyāyāḥ
तद्द्वितीययोः taddvitīyayoḥ
तद्द्वितीयानाम् taddvitīyānām
Locative तद्द्वितीयायाम् taddvitīyāyām
तद्द्वितीययोः taddvitīyayoḥ
तद्द्वितीयासु taddvitīyāsu