| Singular | Dual | Plural |
Nominativo |
तद्द्वितीया
taddvitīyā
|
तद्द्वितीये
taddvitīye
|
तद्द्वितीयाः
taddvitīyāḥ
|
Vocativo |
तद्द्वितीये
taddvitīye
|
तद्द्वितीये
taddvitīye
|
तद्द्वितीयाः
taddvitīyāḥ
|
Acusativo |
तद्द्वितीयाम्
taddvitīyām
|
तद्द्वितीये
taddvitīye
|
तद्द्वितीयाः
taddvitīyāḥ
|
Instrumental |
तद्द्वितीयया
taddvitīyayā
|
तद्द्वितीयाभ्याम्
taddvitīyābhyām
|
तद्द्वितीयाभिः
taddvitīyābhiḥ
|
Dativo |
तद्द्वितीयायै
taddvitīyāyai
|
तद्द्वितीयाभ्याम्
taddvitīyābhyām
|
तद्द्वितीयाभ्यः
taddvitīyābhyaḥ
|
Ablativo |
तद्द्वितीयायाः
taddvitīyāyāḥ
|
तद्द्वितीयाभ्याम्
taddvitīyābhyām
|
तद्द्वितीयाभ्यः
taddvitīyābhyaḥ
|
Genitivo |
तद्द्वितीयायाः
taddvitīyāyāḥ
|
तद्द्वितीययोः
taddvitīyayoḥ
|
तद्द्वितीयानाम्
taddvitīyānām
|
Locativo |
तद्द्वितीयायाम्
taddvitīyāyām
|
तद्द्वितीययोः
taddvitīyayoḥ
|
तद्द्वितीयासु
taddvitīyāsu
|