Sanskrit tools

Sanskrit declension


Declension of तद्द्वितीय taddvitīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्द्वितीयम् taddvitīyam
तद्द्वितीये taddvitīye
तद्द्वितीयानि taddvitīyāni
Vocative तद्द्वितीय taddvitīya
तद्द्वितीये taddvitīye
तद्द्वितीयानि taddvitīyāni
Accusative तद्द्वितीयम् taddvitīyam
तद्द्वितीये taddvitīye
तद्द्वितीयानि taddvitīyāni
Instrumental तद्द्वितीयेन taddvitīyena
तद्द्वितीयाभ्याम् taddvitīyābhyām
तद्द्वितीयैः taddvitīyaiḥ
Dative तद्द्वितीयाय taddvitīyāya
तद्द्वितीयाभ्याम् taddvitīyābhyām
तद्द्वितीयेभ्यः taddvitīyebhyaḥ
Ablative तद्द्वितीयात् taddvitīyāt
तद्द्वितीयाभ्याम् taddvitīyābhyām
तद्द्वितीयेभ्यः taddvitīyebhyaḥ
Genitive तद्द्वितीयस्य taddvitīyasya
तद्द्वितीययोः taddvitīyayoḥ
तद्द्वितीयानाम् taddvitīyānām
Locative तद्द्वितीये taddvitīye
तद्द्वितीययोः taddvitīyayoḥ
तद्द्वितीयेषु taddvitīyeṣu