| Singular | Dual | Plural |
| Nominativo |
तद्द्वितीयम्
taddvitīyam
|
तद्द्वितीये
taddvitīye
|
तद्द्वितीयानि
taddvitīyāni
|
| Vocativo |
तद्द्वितीय
taddvitīya
|
तद्द्वितीये
taddvitīye
|
तद्द्वितीयानि
taddvitīyāni
|
| Acusativo |
तद्द्वितीयम्
taddvitīyam
|
तद्द्वितीये
taddvitīye
|
तद्द्वितीयानि
taddvitīyāni
|
| Instrumental |
तद्द्वितीयेन
taddvitīyena
|
तद्द्वितीयाभ्याम्
taddvitīyābhyām
|
तद्द्वितीयैः
taddvitīyaiḥ
|
| Dativo |
तद्द्वितीयाय
taddvitīyāya
|
तद्द्वितीयाभ्याम्
taddvitīyābhyām
|
तद्द्वितीयेभ्यः
taddvitīyebhyaḥ
|
| Ablativo |
तद्द्वितीयात्
taddvitīyāt
|
तद्द्वितीयाभ्याम्
taddvitīyābhyām
|
तद्द्वितीयेभ्यः
taddvitīyebhyaḥ
|
| Genitivo |
तद्द्वितीयस्य
taddvitīyasya
|
तद्द्वितीययोः
taddvitīyayoḥ
|
तद्द्वितीयानाम्
taddvitīyānām
|
| Locativo |
तद्द्वितीये
taddvitīye
|
तद्द्वितीययोः
taddvitīyayoḥ
|
तद्द्वितीयेषु
taddvitīyeṣu
|