Sanskrit tools

Sanskrit declension


Declension of तद्धना taddhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्धना taddhanā
तद्धने taddhane
तद्धनाः taddhanāḥ
Vocative तद्धने taddhane
तद्धने taddhane
तद्धनाः taddhanāḥ
Accusative तद्धनाम् taddhanām
तद्धने taddhane
तद्धनाः taddhanāḥ
Instrumental तद्धनया taddhanayā
तद्धनाभ्याम् taddhanābhyām
तद्धनाभिः taddhanābhiḥ
Dative तद्धनायै taddhanāyai
तद्धनाभ्याम् taddhanābhyām
तद्धनाभ्यः taddhanābhyaḥ
Ablative तद्धनायाः taddhanāyāḥ
तद्धनाभ्याम् taddhanābhyām
तद्धनाभ्यः taddhanābhyaḥ
Genitive तद्धनायाः taddhanāyāḥ
तद्धनयोः taddhanayoḥ
तद्धनानाम् taddhanānām
Locative तद्धनायाम् taddhanāyām
तद्धनयोः taddhanayoḥ
तद्धनासु taddhanāsu