| Singular | Dual | Plural | |
| Nominativo |
तद्धना
taddhanā |
तद्धने
taddhane |
तद्धनाः
taddhanāḥ |
| Vocativo |
तद्धने
taddhane |
तद्धने
taddhane |
तद्धनाः
taddhanāḥ |
| Acusativo |
तद्धनाम्
taddhanām |
तद्धने
taddhane |
तद्धनाः
taddhanāḥ |
| Instrumental |
तद्धनया
taddhanayā |
तद्धनाभ्याम्
taddhanābhyām |
तद्धनाभिः
taddhanābhiḥ |
| Dativo |
तद्धनायै
taddhanāyai |
तद्धनाभ्याम्
taddhanābhyām |
तद्धनाभ्यः
taddhanābhyaḥ |
| Ablativo |
तद्धनायाः
taddhanāyāḥ |
तद्धनाभ्याम्
taddhanābhyām |
तद्धनाभ्यः
taddhanābhyaḥ |
| Genitivo |
तद्धनायाः
taddhanāyāḥ |
तद्धनयोः
taddhanayoḥ |
तद्धनानाम्
taddhanānām |
| Locativo |
तद्धनायाम्
taddhanāyām |
तद्धनयोः
taddhanayoḥ |
तद्धनासु
taddhanāsu |