Sanskrit tools

Sanskrit declension


Declension of तद्धर्मन् taddharman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative तद्धर्म taddharma
तद्धर्मणी taddharmaṇī
तद्धर्माणि taddharmāṇi
Vocative तद्धर्म taddharma
तद्धर्मन् taddharman
तद्धर्मणी taddharmaṇī
तद्धर्माणि taddharmāṇi
Accusative तद्धर्म taddharma
तद्धर्मणी taddharmaṇī
तद्धर्माणि taddharmāṇi
Instrumental तद्धर्मणा taddharmaṇā
तद्धर्मभ्याम् taddharmabhyām
तद्धर्मभिः taddharmabhiḥ
Dative तद्धर्मणे taddharmaṇe
तद्धर्मभ्याम् taddharmabhyām
तद्धर्मभ्यः taddharmabhyaḥ
Ablative तद्धर्मणः taddharmaṇaḥ
तद्धर्मभ्याम् taddharmabhyām
तद्धर्मभ्यः taddharmabhyaḥ
Genitive तद्धर्मणः taddharmaṇaḥ
तद्धर्मणोः taddharmaṇoḥ
तद्धर्मणाम् taddharmaṇām
Locative तद्धर्मणि taddharmaṇi
तद्धर्मणोः taddharmaṇoḥ
तद्धर्मसु taddharmasu