| Singular | Dual | Plural | |
| Nominativo |
तद्धर्म
taddharma |
तद्धर्मणी
taddharmaṇī |
तद्धर्माणि
taddharmāṇi |
| Vocativo |
तद्धर्म
taddharma तद्धर्मन् taddharman |
तद्धर्मणी
taddharmaṇī |
तद्धर्माणि
taddharmāṇi |
| Acusativo |
तद्धर्म
taddharma |
तद्धर्मणी
taddharmaṇī |
तद्धर्माणि
taddharmāṇi |
| Instrumental |
तद्धर्मणा
taddharmaṇā |
तद्धर्मभ्याम्
taddharmabhyām |
तद्धर्मभिः
taddharmabhiḥ |
| Dativo |
तद्धर्मणे
taddharmaṇe |
तद्धर्मभ्याम्
taddharmabhyām |
तद्धर्मभ्यः
taddharmabhyaḥ |
| Ablativo |
तद्धर्मणः
taddharmaṇaḥ |
तद्धर्मभ्याम्
taddharmabhyām |
तद्धर्मभ्यः
taddharmabhyaḥ |
| Genitivo |
तद्धर्मणः
taddharmaṇaḥ |
तद्धर्मणोः
taddharmaṇoḥ |
तद्धर्मणाम्
taddharmaṇām |
| Locativo |
तद्धर्मणि
taddharmaṇi |
तद्धर्मणोः
taddharmaṇoḥ |
तद्धर्मसु
taddharmasu |