Sanskrit tools

Sanskrit declension


Declension of तद्धर्मत्व taddharmatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्धर्मत्वम् taddharmatvam
तद्धर्मत्वे taddharmatve
तद्धर्मत्वानि taddharmatvāni
Vocative तद्धर्मत्व taddharmatva
तद्धर्मत्वे taddharmatve
तद्धर्मत्वानि taddharmatvāni
Accusative तद्धर्मत्वम् taddharmatvam
तद्धर्मत्वे taddharmatve
तद्धर्मत्वानि taddharmatvāni
Instrumental तद्धर्मत्वेन taddharmatvena
तद्धर्मत्वाभ्याम् taddharmatvābhyām
तद्धर्मत्वैः taddharmatvaiḥ
Dative तद्धर्मत्वाय taddharmatvāya
तद्धर्मत्वाभ्याम् taddharmatvābhyām
तद्धर्मत्वेभ्यः taddharmatvebhyaḥ
Ablative तद्धर्मत्वात् taddharmatvāt
तद्धर्मत्वाभ्याम् taddharmatvābhyām
तद्धर्मत्वेभ्यः taddharmatvebhyaḥ
Genitive तद्धर्मत्वस्य taddharmatvasya
तद्धर्मत्वयोः taddharmatvayoḥ
तद्धर्मत्वानाम् taddharmatvānām
Locative तद्धर्मत्वे taddharmatve
तद्धर्मत्वयोः taddharmatvayoḥ
तद्धर्मत्वेषु taddharmatveṣu