| Singular | Dual | Plural |
| Nominativo |
तद्धर्मत्वम्
taddharmatvam
|
तद्धर्मत्वे
taddharmatve
|
तद्धर्मत्वानि
taddharmatvāni
|
| Vocativo |
तद्धर्मत्व
taddharmatva
|
तद्धर्मत्वे
taddharmatve
|
तद्धर्मत्वानि
taddharmatvāni
|
| Acusativo |
तद्धर्मत्वम्
taddharmatvam
|
तद्धर्मत्वे
taddharmatve
|
तद्धर्मत्वानि
taddharmatvāni
|
| Instrumental |
तद्धर्मत्वेन
taddharmatvena
|
तद्धर्मत्वाभ्याम्
taddharmatvābhyām
|
तद्धर्मत्वैः
taddharmatvaiḥ
|
| Dativo |
तद्धर्मत्वाय
taddharmatvāya
|
तद्धर्मत्वाभ्याम्
taddharmatvābhyām
|
तद्धर्मत्वेभ्यः
taddharmatvebhyaḥ
|
| Ablativo |
तद्धर्मत्वात्
taddharmatvāt
|
तद्धर्मत्वाभ्याम्
taddharmatvābhyām
|
तद्धर्मत्वेभ्यः
taddharmatvebhyaḥ
|
| Genitivo |
तद्धर्मत्वस्य
taddharmatvasya
|
तद्धर्मत्वयोः
taddharmatvayoḥ
|
तद्धर्मत्वानाम्
taddharmatvānām
|
| Locativo |
तद्धर्मत्वे
taddharmatve
|
तद्धर्मत्वयोः
taddharmatvayoḥ
|
तद्धर्मत्वेषु
taddharmatveṣu
|