Sanskrit tools

Sanskrit declension


Declension of तद्धर्मिणी taddharmiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तद्धर्मिणी taddharmiṇī
तद्धर्मिण्यौ taddharmiṇyau
तद्धर्मिण्यः taddharmiṇyaḥ
Vocative तद्धर्मिणि taddharmiṇi
तद्धर्मिण्यौ taddharmiṇyau
तद्धर्मिण्यः taddharmiṇyaḥ
Accusative तद्धर्मिणीम् taddharmiṇīm
तद्धर्मिण्यौ taddharmiṇyau
तद्धर्मिणीः taddharmiṇīḥ
Instrumental तद्धर्मिण्या taddharmiṇyā
तद्धर्मिणीभ्याम् taddharmiṇībhyām
तद्धर्मिणीभिः taddharmiṇībhiḥ
Dative तद्धर्मिण्यै taddharmiṇyai
तद्धर्मिणीभ्याम् taddharmiṇībhyām
तद्धर्मिणीभ्यः taddharmiṇībhyaḥ
Ablative तद्धर्मिण्याः taddharmiṇyāḥ
तद्धर्मिणीभ्याम् taddharmiṇībhyām
तद्धर्मिणीभ्यः taddharmiṇībhyaḥ
Genitive तद्धर्मिण्याः taddharmiṇyāḥ
तद्धर्मिण्योः taddharmiṇyoḥ
तद्धर्मिणीनाम् taddharmiṇīnām
Locative तद्धर्मिण्याम् taddharmiṇyām
तद्धर्मिण्योः taddharmiṇyoḥ
तद्धर्मिणीषु taddharmiṇīṣu