Sanskrit tools

Sanskrit declension


Declension of तद्धर्म्य taddharmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्धर्म्यम् taddharmyam
तद्धर्म्ये taddharmye
तद्धर्म्याणि taddharmyāṇi
Vocative तद्धर्म्य taddharmya
तद्धर्म्ये taddharmye
तद्धर्म्याणि taddharmyāṇi
Accusative तद्धर्म्यम् taddharmyam
तद्धर्म्ये taddharmye
तद्धर्म्याणि taddharmyāṇi
Instrumental तद्धर्म्येण taddharmyeṇa
तद्धर्म्याभ्याम् taddharmyābhyām
तद्धर्म्यैः taddharmyaiḥ
Dative तद्धर्म्याय taddharmyāya
तद्धर्म्याभ्याम् taddharmyābhyām
तद्धर्म्येभ्यः taddharmyebhyaḥ
Ablative तद्धर्म्यात् taddharmyāt
तद्धर्म्याभ्याम् taddharmyābhyām
तद्धर्म्येभ्यः taddharmyebhyaḥ
Genitive तद्धर्म्यस्य taddharmyasya
तद्धर्म्ययोः taddharmyayoḥ
तद्धर्म्याणाम् taddharmyāṇām
Locative तद्धर्म्ये taddharmye
तद्धर्म्ययोः taddharmyayoḥ
तद्धर्म्येषु taddharmyeṣu