| Singular | Dual | Plural |
Nominativo |
तद्धर्म्यम्
taddharmyam
|
तद्धर्म्ये
taddharmye
|
तद्धर्म्याणि
taddharmyāṇi
|
Vocativo |
तद्धर्म्य
taddharmya
|
तद्धर्म्ये
taddharmye
|
तद्धर्म्याणि
taddharmyāṇi
|
Acusativo |
तद्धर्म्यम्
taddharmyam
|
तद्धर्म्ये
taddharmye
|
तद्धर्म्याणि
taddharmyāṇi
|
Instrumental |
तद्धर्म्येण
taddharmyeṇa
|
तद्धर्म्याभ्याम्
taddharmyābhyām
|
तद्धर्म्यैः
taddharmyaiḥ
|
Dativo |
तद्धर्म्याय
taddharmyāya
|
तद्धर्म्याभ्याम्
taddharmyābhyām
|
तद्धर्म्येभ्यः
taddharmyebhyaḥ
|
Ablativo |
तद्धर्म्यात्
taddharmyāt
|
तद्धर्म्याभ्याम्
taddharmyābhyām
|
तद्धर्म्येभ्यः
taddharmyebhyaḥ
|
Genitivo |
तद्धर्म्यस्य
taddharmyasya
|
तद्धर्म्ययोः
taddharmyayoḥ
|
तद्धर्म्याणाम्
taddharmyāṇām
|
Locativo |
तद्धर्म्ये
taddharmye
|
तद्धर्म्ययोः
taddharmyayoḥ
|
तद्धर्म्येषु
taddharmyeṣu
|