Sanskrit tools

Sanskrit declension


Declension of तद्धित taddhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्धितम् taddhitam
तद्धिते taddhite
तद्धितानि taddhitāni
Vocative तद्धित taddhita
तद्धिते taddhite
तद्धितानि taddhitāni
Accusative तद्धितम् taddhitam
तद्धिते taddhite
तद्धितानि taddhitāni
Instrumental तद्धितेन taddhitena
तद्धिताभ्याम् taddhitābhyām
तद्धितैः taddhitaiḥ
Dative तद्धिताय taddhitāya
तद्धिताभ्याम् taddhitābhyām
तद्धितेभ्यः taddhitebhyaḥ
Ablative तद्धितात् taddhitāt
तद्धिताभ्याम् taddhitābhyām
तद्धितेभ्यः taddhitebhyaḥ
Genitive तद्धितस्य taddhitasya
तद्धितयोः taddhitayoḥ
तद्धितानाम् taddhitānām
Locative तद्धिते taddhite
तद्धितयोः taddhitayoḥ
तद्धितेषु taddhiteṣu