| Singular | Dual | Plural | |
| Nominativo |
तद्धितम्
taddhitam |
तद्धिते
taddhite |
तद्धितानि
taddhitāni |
| Vocativo |
तद्धित
taddhita |
तद्धिते
taddhite |
तद्धितानि
taddhitāni |
| Acusativo |
तद्धितम्
taddhitam |
तद्धिते
taddhite |
तद्धितानि
taddhitāni |
| Instrumental |
तद्धितेन
taddhitena |
तद्धिताभ्याम्
taddhitābhyām |
तद्धितैः
taddhitaiḥ |
| Dativo |
तद्धिताय
taddhitāya |
तद्धिताभ्याम्
taddhitābhyām |
तद्धितेभ्यः
taddhitebhyaḥ |
| Ablativo |
तद्धितात्
taddhitāt |
तद्धिताभ्याम्
taddhitābhyām |
तद्धितेभ्यः
taddhitebhyaḥ |
| Genitivo |
तद्धितस्य
taddhitasya |
तद्धितयोः
taddhitayoḥ |
तद्धितानाम्
taddhitānām |
| Locativo |
तद्धिते
taddhite |
तद्धितयोः
taddhitayoḥ |
तद्धितेषु
taddhiteṣu |