| Singular | Dual | Plural |
Nominative |
तद्धितढुण्ढी
taddhitaḍhuṇḍhī
|
तद्धितढुण्ढ्यौ
taddhitaḍhuṇḍhyau
|
तद्धितढुण्ढ्यः
taddhitaḍhuṇḍhyaḥ
|
Vocative |
तद्धितढुण्ढि
taddhitaḍhuṇḍhi
|
तद्धितढुण्ढ्यौ
taddhitaḍhuṇḍhyau
|
तद्धितढुण्ढ्यः
taddhitaḍhuṇḍhyaḥ
|
Accusative |
तद्धितढुण्ढीम्
taddhitaḍhuṇḍhīm
|
तद्धितढुण्ढ्यौ
taddhitaḍhuṇḍhyau
|
तद्धितढुण्ढीः
taddhitaḍhuṇḍhīḥ
|
Instrumental |
तद्धितढुण्ढ्या
taddhitaḍhuṇḍhyā
|
तद्धितढुण्ढीभ्याम्
taddhitaḍhuṇḍhībhyām
|
तद्धितढुण्ढीभिः
taddhitaḍhuṇḍhībhiḥ
|
Dative |
तद्धितढुण्ढ्यै
taddhitaḍhuṇḍhyai
|
तद्धितढुण्ढीभ्याम्
taddhitaḍhuṇḍhībhyām
|
तद्धितढुण्ढीभ्यः
taddhitaḍhuṇḍhībhyaḥ
|
Ablative |
तद्धितढुण्ढ्याः
taddhitaḍhuṇḍhyāḥ
|
तद्धितढुण्ढीभ्याम्
taddhitaḍhuṇḍhībhyām
|
तद्धितढुण्ढीभ्यः
taddhitaḍhuṇḍhībhyaḥ
|
Genitive |
तद्धितढुण्ढ्याः
taddhitaḍhuṇḍhyāḥ
|
तद्धितढुण्ढ्योः
taddhitaḍhuṇḍhyoḥ
|
तद्धितढुण्ढीनाम्
taddhitaḍhuṇḍhīnām
|
Locative |
तद्धितढुण्ढ्याम्
taddhitaḍhuṇḍhyām
|
तद्धितढुण्ढ्योः
taddhitaḍhuṇḍhyoḥ
|
तद्धितढुण्ढीषु
taddhitaḍhuṇḍhīṣu
|