Sanskrit tools

Sanskrit declension


Declension of तद्धितढुण्ढी taddhitaḍhuṇḍhī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तद्धितढुण्ढी taddhitaḍhuṇḍhī
तद्धितढुण्ढ्यौ taddhitaḍhuṇḍhyau
तद्धितढुण्ढ्यः taddhitaḍhuṇḍhyaḥ
Vocative तद्धितढुण्ढि taddhitaḍhuṇḍhi
तद्धितढुण्ढ्यौ taddhitaḍhuṇḍhyau
तद्धितढुण्ढ्यः taddhitaḍhuṇḍhyaḥ
Accusative तद्धितढुण्ढीम् taddhitaḍhuṇḍhīm
तद्धितढुण्ढ्यौ taddhitaḍhuṇḍhyau
तद्धितढुण्ढीः taddhitaḍhuṇḍhīḥ
Instrumental तद्धितढुण्ढ्या taddhitaḍhuṇḍhyā
तद्धितढुण्ढीभ्याम् taddhitaḍhuṇḍhībhyām
तद्धितढुण्ढीभिः taddhitaḍhuṇḍhībhiḥ
Dative तद्धितढुण्ढ्यै taddhitaḍhuṇḍhyai
तद्धितढुण्ढीभ्याम् taddhitaḍhuṇḍhībhyām
तद्धितढुण्ढीभ्यः taddhitaḍhuṇḍhībhyaḥ
Ablative तद्धितढुण्ढ्याः taddhitaḍhuṇḍhyāḥ
तद्धितढुण्ढीभ्याम् taddhitaḍhuṇḍhībhyām
तद्धितढुण्ढीभ्यः taddhitaḍhuṇḍhībhyaḥ
Genitive तद्धितढुण्ढ्याः taddhitaḍhuṇḍhyāḥ
तद्धितढुण्ढ्योः taddhitaḍhuṇḍhyoḥ
तद्धितढुण्ढीनाम् taddhitaḍhuṇḍhīnām
Locative तद्धितढुण्ढ्याम् taddhitaḍhuṇḍhyām
तद्धितढुण्ढ्योः taddhitaḍhuṇḍhyoḥ
तद्धितढुण्ढीषु taddhitaḍhuṇḍhīṣu