Sanskrit tools

Sanskrit declension


Declension of तद्बन्धु tadbandhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्बन्धुः tadbandhuḥ
तद्बन्धू tadbandhū
तद्बन्धवः tadbandhavaḥ
Vocative तद्बन्धो tadbandho
तद्बन्धू tadbandhū
तद्बन्धवः tadbandhavaḥ
Accusative तद्बन्धुम् tadbandhum
तद्बन्धू tadbandhū
तद्बन्धून् tadbandhūn
Instrumental तद्बन्धुना tadbandhunā
तद्बन्धुभ्याम् tadbandhubhyām
तद्बन्धुभिः tadbandhubhiḥ
Dative तद्बन्धवे tadbandhave
तद्बन्धुभ्याम् tadbandhubhyām
तद्बन्धुभ्यः tadbandhubhyaḥ
Ablative तद्बन्धोः tadbandhoḥ
तद्बन्धुभ्याम् tadbandhubhyām
तद्बन्धुभ्यः tadbandhubhyaḥ
Genitive तद्बन्धोः tadbandhoḥ
तद्बन्ध्वोः tadbandhvoḥ
तद्बन्धूनाम् tadbandhūnām
Locative तद्बन्धौ tadbandhau
तद्बन्ध्वोः tadbandhvoḥ
तद्बन्धुषु tadbandhuṣu