| Singular | Dual | Plural |
Nominative |
तद्बन्धुः
tadbandhuḥ
|
तद्बन्धू
tadbandhū
|
तद्बन्धवः
tadbandhavaḥ
|
Vocative |
तद्बन्धो
tadbandho
|
तद्बन्धू
tadbandhū
|
तद्बन्धवः
tadbandhavaḥ
|
Accusative |
तद्बन्धुम्
tadbandhum
|
तद्बन्धू
tadbandhū
|
तद्बन्धून्
tadbandhūn
|
Instrumental |
तद्बन्धुना
tadbandhunā
|
तद्बन्धुभ्याम्
tadbandhubhyām
|
तद्बन्धुभिः
tadbandhubhiḥ
|
Dative |
तद्बन्धवे
tadbandhave
|
तद्बन्धुभ्याम्
tadbandhubhyām
|
तद्बन्धुभ्यः
tadbandhubhyaḥ
|
Ablative |
तद्बन्धोः
tadbandhoḥ
|
तद्बन्धुभ्याम्
tadbandhubhyām
|
तद्बन्धुभ्यः
tadbandhubhyaḥ
|
Genitive |
तद्बन्धोः
tadbandhoḥ
|
तद्बन्ध्वोः
tadbandhvoḥ
|
तद्बन्धूनाम्
tadbandhūnām
|
Locative |
तद्बन्धौ
tadbandhau
|
तद्बन्ध्वोः
tadbandhvoḥ
|
तद्बन्धुषु
tadbandhuṣu
|