| Singular | Dual | Plural |
Nominativo |
तद्बन्धुः
tadbandhuḥ
|
तद्बन्धू
tadbandhū
|
तद्बन्धवः
tadbandhavaḥ
|
Vocativo |
तद्बन्धो
tadbandho
|
तद्बन्धू
tadbandhū
|
तद्बन्धवः
tadbandhavaḥ
|
Acusativo |
तद्बन्धुम्
tadbandhum
|
तद्बन्धू
tadbandhū
|
तद्बन्धून्
tadbandhūn
|
Instrumental |
तद्बन्धुना
tadbandhunā
|
तद्बन्धुभ्याम्
tadbandhubhyām
|
तद्बन्धुभिः
tadbandhubhiḥ
|
Dativo |
तद्बन्धवे
tadbandhave
|
तद्बन्धुभ्याम्
tadbandhubhyām
|
तद्बन्धुभ्यः
tadbandhubhyaḥ
|
Ablativo |
तद्बन्धोः
tadbandhoḥ
|
तद्बन्धुभ्याम्
tadbandhubhyām
|
तद्बन्धुभ्यः
tadbandhubhyaḥ
|
Genitivo |
तद्बन्धोः
tadbandhoḥ
|
तद्बन्ध्वोः
tadbandhvoḥ
|
तद्बन्धूनाम्
tadbandhūnām
|
Locativo |
तद्बन्धौ
tadbandhau
|
तद्बन्ध्वोः
tadbandhvoḥ
|
तद्बन्धुषु
tadbandhuṣu
|