| Singular | Dual | Plural |
Nominative |
तद्बह्वी
tadbahvī
|
तद्बह्व्यौ
tadbahvyau
|
तद्बह्व्यः
tadbahvyaḥ
|
Vocative |
तद्बह्वि
tadbahvi
|
तद्बह्व्यौ
tadbahvyau
|
तद्बह्व्यः
tadbahvyaḥ
|
Accusative |
तद्बह्वीम्
tadbahvīm
|
तद्बह्व्यौ
tadbahvyau
|
तद्बह्वीः
tadbahvīḥ
|
Instrumental |
तद्बह्व्या
tadbahvyā
|
तद्बह्वीभ्याम्
tadbahvībhyām
|
तद्बह्वीभिः
tadbahvībhiḥ
|
Dative |
तद्बह्व्यै
tadbahvyai
|
तद्बह्वीभ्याम्
tadbahvībhyām
|
तद्बह्वीभ्यः
tadbahvībhyaḥ
|
Ablative |
तद्बह्व्याः
tadbahvyāḥ
|
तद्बह्वीभ्याम्
tadbahvībhyām
|
तद्बह्वीभ्यः
tadbahvībhyaḥ
|
Genitive |
तद्बह्व्याः
tadbahvyāḥ
|
तद्बह्व्योः
tadbahvyoḥ
|
तद्बह्वीनाम्
tadbahvīnām
|
Locative |
तद्बह्व्याम्
tadbahvyām
|
तद्बह्व्योः
tadbahvyoḥ
|
तद्बह्वीषु
tadbahvīṣu
|