| Singular | Dual | Plural | |
| Nominative |
तद्बहु
tadbahu |
तद्बहुनी
tadbahunī |
तद्बहूनि
tadbahūni |
| Vocative |
तद्बहो
tadbaho तद्बहु tadbahu |
तद्बहुनी
tadbahunī |
तद्बहूनि
tadbahūni |
| Accusative |
तद्बहु
tadbahu |
तद्बहुनी
tadbahunī |
तद्बहूनि
tadbahūni |
| Instrumental |
तद्बहुना
tadbahunā |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभिः
tadbahubhiḥ |
| Dative |
तद्बहुने
tadbahune |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभ्यः
tadbahubhyaḥ |
| Ablative |
तद्बहुनः
tadbahunaḥ |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभ्यः
tadbahubhyaḥ |
| Genitive |
तद्बहुनः
tadbahunaḥ |
तद्बहुनोः
tadbahunoḥ |
तद्बहूनाम्
tadbahūnām |
| Locative |
तद्बहुनि
tadbahuni |
तद्बहुनोः
tadbahunoḥ |
तद्बहुषु
tadbahuṣu |