Sanskrit tools

Sanskrit declension


Declension of तद्बहु tadbahu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्बहु tadbahu
तद्बहुनी tadbahunī
तद्बहूनि tadbahūni
Vocative तद्बहो tadbaho
तद्बहु tadbahu
तद्बहुनी tadbahunī
तद्बहूनि tadbahūni
Accusative तद्बहु tadbahu
तद्बहुनी tadbahunī
तद्बहूनि tadbahūni
Instrumental तद्बहुना tadbahunā
तद्बहुभ्याम् tadbahubhyām
तद्बहुभिः tadbahubhiḥ
Dative तद्बहुने tadbahune
तद्बहुभ्याम् tadbahubhyām
तद्बहुभ्यः tadbahubhyaḥ
Ablative तद्बहुनः tadbahunaḥ
तद्बहुभ्याम् tadbahubhyām
तद्बहुभ्यः tadbahubhyaḥ
Genitive तद्बहुनः tadbahunaḥ
तद्बहुनोः tadbahunoḥ
तद्बहूनाम् tadbahūnām
Locative तद्बहुनि tadbahuni
तद्बहुनोः tadbahunoḥ
तद्बहुषु tadbahuṣu