| Singular | Dual | Plural | |
| Nominativo |
तद्बहु
tadbahu |
तद्बहुनी
tadbahunī |
तद्बहूनि
tadbahūni |
| Vocativo |
तद्बहो
tadbaho तद्बहु tadbahu |
तद्बहुनी
tadbahunī |
तद्बहूनि
tadbahūni |
| Acusativo |
तद्बहु
tadbahu |
तद्बहुनी
tadbahunī |
तद्बहूनि
tadbahūni |
| Instrumental |
तद्बहुना
tadbahunā |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभिः
tadbahubhiḥ |
| Dativo |
तद्बहुने
tadbahune |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभ्यः
tadbahubhyaḥ |
| Ablativo |
तद्बहुनः
tadbahunaḥ |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभ्यः
tadbahubhyaḥ |
| Genitivo |
तद्बहुनः
tadbahunaḥ |
तद्बहुनोः
tadbahunoḥ |
तद्बहूनाम्
tadbahūnām |
| Locativo |
तद्बहुनि
tadbahuni |
तद्बहुनोः
tadbahunoḥ |
तद्बहुषु
tadbahuṣu |