Sanskrit tools

Sanskrit declension


Declension of तद्बहुलविहारिन् tadbahulavihārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तद्बहुलविहारी tadbahulavihārī
तद्बहुलविहारिणौ tadbahulavihāriṇau
तद्बहुलविहारिणः tadbahulavihāriṇaḥ
Vocative तद्बहुलविहारिन् tadbahulavihārin
तद्बहुलविहारिणौ tadbahulavihāriṇau
तद्बहुलविहारिणः tadbahulavihāriṇaḥ
Accusative तद्बहुलविहारिणम् tadbahulavihāriṇam
तद्बहुलविहारिणौ tadbahulavihāriṇau
तद्बहुलविहारिणः tadbahulavihāriṇaḥ
Instrumental तद्बहुलविहारिणा tadbahulavihāriṇā
तद्बहुलविहारिभ्याम् tadbahulavihāribhyām
तद्बहुलविहारिभिः tadbahulavihāribhiḥ
Dative तद्बहुलविहारिणे tadbahulavihāriṇe
तद्बहुलविहारिभ्याम् tadbahulavihāribhyām
तद्बहुलविहारिभ्यः tadbahulavihāribhyaḥ
Ablative तद्बहुलविहारिणः tadbahulavihāriṇaḥ
तद्बहुलविहारिभ्याम् tadbahulavihāribhyām
तद्बहुलविहारिभ्यः tadbahulavihāribhyaḥ
Genitive तद्बहुलविहारिणः tadbahulavihāriṇaḥ
तद्बहुलविहारिणोः tadbahulavihāriṇoḥ
तद्बहुलविहारिणम् tadbahulavihāriṇam
Locative तद्बहुलविहारिणि tadbahulavihāriṇi
तद्बहुलविहारिणोः tadbahulavihāriṇoḥ
तद्बहुलविहारिषु tadbahulavihāriṣu