| Singular | Dual | Plural |
| Nominative |
तद्बहुलविहारी
tadbahulavihārī
|
तद्बहुलविहारिणौ
tadbahulavihāriṇau
|
तद्बहुलविहारिणः
tadbahulavihāriṇaḥ
|
| Vocative |
तद्बहुलविहारिन्
tadbahulavihārin
|
तद्बहुलविहारिणौ
tadbahulavihāriṇau
|
तद्बहुलविहारिणः
tadbahulavihāriṇaḥ
|
| Accusative |
तद्बहुलविहारिणम्
tadbahulavihāriṇam
|
तद्बहुलविहारिणौ
tadbahulavihāriṇau
|
तद्बहुलविहारिणः
tadbahulavihāriṇaḥ
|
| Instrumental |
तद्बहुलविहारिणा
tadbahulavihāriṇā
|
तद्बहुलविहारिभ्याम्
tadbahulavihāribhyām
|
तद्बहुलविहारिभिः
tadbahulavihāribhiḥ
|
| Dative |
तद्बहुलविहारिणे
tadbahulavihāriṇe
|
तद्बहुलविहारिभ्याम्
tadbahulavihāribhyām
|
तद्बहुलविहारिभ्यः
tadbahulavihāribhyaḥ
|
| Ablative |
तद्बहुलविहारिणः
tadbahulavihāriṇaḥ
|
तद्बहुलविहारिभ्याम्
tadbahulavihāribhyām
|
तद्बहुलविहारिभ्यः
tadbahulavihāribhyaḥ
|
| Genitive |
तद्बहुलविहारिणः
tadbahulavihāriṇaḥ
|
तद्बहुलविहारिणोः
tadbahulavihāriṇoḥ
|
तद्बहुलविहारिणम्
tadbahulavihāriṇam
|
| Locative |
तद्बहुलविहारिणि
tadbahulavihāriṇi
|
तद्बहुलविहारिणोः
tadbahulavihāriṇoḥ
|
तद्बहुलविहारिषु
tadbahulavihāriṣu
|