Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तद्बहुलविहारिन् tadbahulavihārin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo तद्बहुलविहारी tadbahulavihārī
तद्बहुलविहारिणौ tadbahulavihāriṇau
तद्बहुलविहारिणः tadbahulavihāriṇaḥ
Vocativo तद्बहुलविहारिन् tadbahulavihārin
तद्बहुलविहारिणौ tadbahulavihāriṇau
तद्बहुलविहारिणः tadbahulavihāriṇaḥ
Acusativo तद्बहुलविहारिणम् tadbahulavihāriṇam
तद्बहुलविहारिणौ tadbahulavihāriṇau
तद्बहुलविहारिणः tadbahulavihāriṇaḥ
Instrumental तद्बहुलविहारिणा tadbahulavihāriṇā
तद्बहुलविहारिभ्याम् tadbahulavihāribhyām
तद्बहुलविहारिभिः tadbahulavihāribhiḥ
Dativo तद्बहुलविहारिणे tadbahulavihāriṇe
तद्बहुलविहारिभ्याम् tadbahulavihāribhyām
तद्बहुलविहारिभ्यः tadbahulavihāribhyaḥ
Ablativo तद्बहुलविहारिणः tadbahulavihāriṇaḥ
तद्बहुलविहारिभ्याम् tadbahulavihāribhyām
तद्बहुलविहारिभ्यः tadbahulavihāribhyaḥ
Genitivo तद्बहुलविहारिणः tadbahulavihāriṇaḥ
तद्बहुलविहारिणोः tadbahulavihāriṇoḥ
तद्बहुलविहारिणम् tadbahulavihāriṇam
Locativo तद्बहुलविहारिणि tadbahulavihāriṇi
तद्बहुलविहारिणोः tadbahulavihāriṇoḥ
तद्बहुलविहारिषु tadbahulavihāriṣu