Singular | Dual | Plural | |
Nominative |
तद्भवा
tadbhavā |
तद्भवे
tadbhave |
तद्भवाः
tadbhavāḥ |
Vocative |
तद्भवे
tadbhave |
तद्भवे
tadbhave |
तद्भवाः
tadbhavāḥ |
Accusative |
तद्भवाम्
tadbhavām |
तद्भवे
tadbhave |
तद्भवाः
tadbhavāḥ |
Instrumental |
तद्भवया
tadbhavayā |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवाभिः
tadbhavābhiḥ |
Dative |
तद्भवायै
tadbhavāyai |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवाभ्यः
tadbhavābhyaḥ |
Ablative |
तद्भवायाः
tadbhavāyāḥ |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवाभ्यः
tadbhavābhyaḥ |
Genitive |
तद्भवायाः
tadbhavāyāḥ |
तद्भवयोः
tadbhavayoḥ |
तद्भवानाम्
tadbhavānām |
Locative |
तद्भवायाम्
tadbhavāyām |
तद्भवयोः
tadbhavayoḥ |
तद्भवासु
tadbhavāsu |