| Singular | Dual | Plural | |
| Nominative |
तद्भवा
tadbhavā |
तद्भवे
tadbhave |
तद्भवाः
tadbhavāḥ |
| Vocative |
तद्भवे
tadbhave |
तद्भवे
tadbhave |
तद्भवाः
tadbhavāḥ |
| Accusative |
तद्भवाम्
tadbhavām |
तद्भवे
tadbhave |
तद्भवाः
tadbhavāḥ |
| Instrumental |
तद्भवया
tadbhavayā |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवाभिः
tadbhavābhiḥ |
| Dative |
तद्भवायै
tadbhavāyai |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवाभ्यः
tadbhavābhyaḥ |
| Ablative |
तद्भवायाः
tadbhavāyāḥ |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवाभ्यः
tadbhavābhyaḥ |
| Genitive |
तद्भवायाः
tadbhavāyāḥ |
तद्भवयोः
tadbhavayoḥ |
तद्भवानाम्
tadbhavānām |
| Locative |
तद्भवायाम्
tadbhavāyām |
तद्भवयोः
tadbhavayoḥ |
तद्भवासु
tadbhavāsu |