Sanskrit tools

Sanskrit declension


Declension of तद्भवा tadbhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्भवा tadbhavā
तद्भवे tadbhave
तद्भवाः tadbhavāḥ
Vocative तद्भवे tadbhave
तद्भवे tadbhave
तद्भवाः tadbhavāḥ
Accusative तद्भवाम् tadbhavām
तद्भवे tadbhave
तद्भवाः tadbhavāḥ
Instrumental तद्भवया tadbhavayā
तद्भवाभ्याम् tadbhavābhyām
तद्भवाभिः tadbhavābhiḥ
Dative तद्भवायै tadbhavāyai
तद्भवाभ्याम् tadbhavābhyām
तद्भवाभ्यः tadbhavābhyaḥ
Ablative तद्भवायाः tadbhavāyāḥ
तद्भवाभ्याम् tadbhavābhyām
तद्भवाभ्यः tadbhavābhyaḥ
Genitive तद्भवायाः tadbhavāyāḥ
तद्भवयोः tadbhavayoḥ
तद्भवानाम् tadbhavānām
Locative तद्भवायाम् tadbhavāyām
तद्भवयोः tadbhavayoḥ
तद्भवासु tadbhavāsu