Singular | Dual | Plural | |
Nominativo |
तद्भवा
tadbhavā |
तद्भवे
tadbhave |
तद्भवाः
tadbhavāḥ |
Vocativo |
तद्भवे
tadbhave |
तद्भवे
tadbhave |
तद्भवाः
tadbhavāḥ |
Acusativo |
तद्भवाम्
tadbhavām |
तद्भवे
tadbhave |
तद्भवाः
tadbhavāḥ |
Instrumental |
तद्भवया
tadbhavayā |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवाभिः
tadbhavābhiḥ |
Dativo |
तद्भवायै
tadbhavāyai |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवाभ्यः
tadbhavābhyaḥ |
Ablativo |
तद्भवायाः
tadbhavāyāḥ |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवाभ्यः
tadbhavābhyaḥ |
Genitivo |
तद्भवायाः
tadbhavāyāḥ |
तद्भवयोः
tadbhavayoḥ |
तद्भवानाम्
tadbhavānām |
Locativo |
तद्भवायाम्
tadbhavāyām |
तद्भवयोः
tadbhavayoḥ |
तद्भवासु
tadbhavāsu |