| Singular | Dual | Plural | |
| Nominative |
तद्भावम्
tadbhāvam |
तद्भावे
tadbhāve |
तद्भावानि
tadbhāvāni |
| Vocative |
तद्भाव
tadbhāva |
तद्भावे
tadbhāve |
तद्भावानि
tadbhāvāni |
| Accusative |
तद्भावम्
tadbhāvam |
तद्भावे
tadbhāve |
तद्भावानि
tadbhāvāni |
| Instrumental |
तद्भावेन
tadbhāvena |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावैः
tadbhāvaiḥ |
| Dative |
तद्भावाय
tadbhāvāya |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावेभ्यः
tadbhāvebhyaḥ |
| Ablative |
तद्भावात्
tadbhāvāt |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावेभ्यः
tadbhāvebhyaḥ |
| Genitive |
तद्भावस्य
tadbhāvasya |
तद्भावयोः
tadbhāvayoḥ |
तद्भावानाम्
tadbhāvānām |
| Locative |
तद्भावे
tadbhāve |
तद्भावयोः
tadbhāvayoḥ |
तद्भावेषु
tadbhāveṣu |