| Singular | Dual | Plural | |
| Nominativo |
तद्भावम्
tadbhāvam |
तद्भावे
tadbhāve |
तद्भावानि
tadbhāvāni |
| Vocativo |
तद्भाव
tadbhāva |
तद्भावे
tadbhāve |
तद्भावानि
tadbhāvāni |
| Acusativo |
तद्भावम्
tadbhāvam |
तद्भावे
tadbhāve |
तद्भावानि
tadbhāvāni |
| Instrumental |
तद्भावेन
tadbhāvena |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावैः
tadbhāvaiḥ |
| Dativo |
तद्भावाय
tadbhāvāya |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावेभ्यः
tadbhāvebhyaḥ |
| Ablativo |
तद्भावात्
tadbhāvāt |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावेभ्यः
tadbhāvebhyaḥ |
| Genitivo |
तद्भावस्य
tadbhāvasya |
तद्भावयोः
tadbhāvayoḥ |
तद्भावानाम्
tadbhāvānām |
| Locativo |
तद्भावे
tadbhāve |
तद्भावयोः
tadbhāvayoḥ |
तद्भावेषु
tadbhāveṣu |