Sanskrit tools

Sanskrit declension


Declension of तद्भिन्ना tadbhinnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्भिन्ना tadbhinnā
तद्भिन्ने tadbhinne
तद्भिन्नाः tadbhinnāḥ
Vocative तद्भिन्ने tadbhinne
तद्भिन्ने tadbhinne
तद्भिन्नाः tadbhinnāḥ
Accusative तद्भिन्नाम् tadbhinnām
तद्भिन्ने tadbhinne
तद्भिन्नाः tadbhinnāḥ
Instrumental तद्भिन्नया tadbhinnayā
तद्भिन्नाभ्याम् tadbhinnābhyām
तद्भिन्नाभिः tadbhinnābhiḥ
Dative तद्भिन्नायै tadbhinnāyai
तद्भिन्नाभ्याम् tadbhinnābhyām
तद्भिन्नाभ्यः tadbhinnābhyaḥ
Ablative तद्भिन्नायाः tadbhinnāyāḥ
तद्भिन्नाभ्याम् tadbhinnābhyām
तद्भिन्नाभ्यः tadbhinnābhyaḥ
Genitive तद्भिन्नायाः tadbhinnāyāḥ
तद्भिन्नयोः tadbhinnayoḥ
तद्भिन्नानाम् tadbhinnānām
Locative तद्भिन्नायाम् tadbhinnāyām
तद्भिन्नयोः tadbhinnayoḥ
तद्भिन्नासु tadbhinnāsu