| Singular | Dual | Plural |
Nominativo |
तद्भिन्ना
tadbhinnā
|
तद्भिन्ने
tadbhinne
|
तद्भिन्नाः
tadbhinnāḥ
|
Vocativo |
तद्भिन्ने
tadbhinne
|
तद्भिन्ने
tadbhinne
|
तद्भिन्नाः
tadbhinnāḥ
|
Acusativo |
तद्भिन्नाम्
tadbhinnām
|
तद्भिन्ने
tadbhinne
|
तद्भिन्नाः
tadbhinnāḥ
|
Instrumental |
तद्भिन्नया
tadbhinnayā
|
तद्भिन्नाभ्याम्
tadbhinnābhyām
|
तद्भिन्नाभिः
tadbhinnābhiḥ
|
Dativo |
तद्भिन्नायै
tadbhinnāyai
|
तद्भिन्नाभ्याम्
tadbhinnābhyām
|
तद्भिन्नाभ्यः
tadbhinnābhyaḥ
|
Ablativo |
तद्भिन्नायाः
tadbhinnāyāḥ
|
तद्भिन्नाभ्याम्
tadbhinnābhyām
|
तद्भिन्नाभ्यः
tadbhinnābhyaḥ
|
Genitivo |
तद्भिन्नायाः
tadbhinnāyāḥ
|
तद्भिन्नयोः
tadbhinnayoḥ
|
तद्भिन्नानाम्
tadbhinnānām
|
Locativo |
तद्भिन्नायाम्
tadbhinnāyām
|
तद्भिन्नयोः
tadbhinnayoḥ
|
तद्भिन्नासु
tadbhinnāsu
|