Sanskrit tools

Sanskrit declension


Declension of तद्भूता tadbhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्भूता tadbhūtā
तद्भूते tadbhūte
तद्भूताः tadbhūtāḥ
Vocative तद्भूते tadbhūte
तद्भूते tadbhūte
तद्भूताः tadbhūtāḥ
Accusative तद्भूताम् tadbhūtām
तद्भूते tadbhūte
तद्भूताः tadbhūtāḥ
Instrumental तद्भूतया tadbhūtayā
तद्भूताभ्याम् tadbhūtābhyām
तद्भूताभिः tadbhūtābhiḥ
Dative तद्भूतायै tadbhūtāyai
तद्भूताभ्याम् tadbhūtābhyām
तद्भूताभ्यः tadbhūtābhyaḥ
Ablative तद्भूतायाः tadbhūtāyāḥ
तद्भूताभ्याम् tadbhūtābhyām
तद्भूताभ्यः tadbhūtābhyaḥ
Genitive तद्भूतायाः tadbhūtāyāḥ
तद्भूतयोः tadbhūtayoḥ
तद्भूतानाम् tadbhūtānām
Locative तद्भूतायाम् tadbhūtāyām
तद्भूतयोः tadbhūtayoḥ
तद्भूतासु tadbhūtāsu