Singular | Dual | Plural | |
Nominative |
तद्भूता
tadbhūtā |
तद्भूते
tadbhūte |
तद्भूताः
tadbhūtāḥ |
Vocative |
तद्भूते
tadbhūte |
तद्भूते
tadbhūte |
तद्भूताः
tadbhūtāḥ |
Accusative |
तद्भूताम्
tadbhūtām |
तद्भूते
tadbhūte |
तद्भूताः
tadbhūtāḥ |
Instrumental |
तद्भूतया
tadbhūtayā |
तद्भूताभ्याम्
tadbhūtābhyām |
तद्भूताभिः
tadbhūtābhiḥ |
Dative |
तद्भूतायै
tadbhūtāyai |
तद्भूताभ्याम्
tadbhūtābhyām |
तद्भूताभ्यः
tadbhūtābhyaḥ |
Ablative |
तद्भूतायाः
tadbhūtāyāḥ |
तद्भूताभ्याम्
tadbhūtābhyām |
तद्भूताभ्यः
tadbhūtābhyaḥ |
Genitive |
तद्भूतायाः
tadbhūtāyāḥ |
तद्भूतयोः
tadbhūtayoḥ |
तद्भूतानाम्
tadbhūtānām |
Locative |
तद्भूतायाम्
tadbhūtāyām |
तद्भूतयोः
tadbhūtayoḥ |
तद्भूतासु
tadbhūtāsu |