Herramientas de sánscrito

Declinación del sánscrito


Declinación de तद्भूता tadbhūtā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तद्भूता tadbhūtā
तद्भूते tadbhūte
तद्भूताः tadbhūtāḥ
Vocativo तद्भूते tadbhūte
तद्भूते tadbhūte
तद्भूताः tadbhūtāḥ
Acusativo तद्भूताम् tadbhūtām
तद्भूते tadbhūte
तद्भूताः tadbhūtāḥ
Instrumental तद्भूतया tadbhūtayā
तद्भूताभ्याम् tadbhūtābhyām
तद्भूताभिः tadbhūtābhiḥ
Dativo तद्भूतायै tadbhūtāyai
तद्भूताभ्याम् tadbhūtābhyām
तद्भूताभ्यः tadbhūtābhyaḥ
Ablativo तद्भूतायाः tadbhūtāyāḥ
तद्भूताभ्याम् tadbhūtābhyām
तद्भूताभ्यः tadbhūtābhyaḥ
Genitivo तद्भूतायाः tadbhūtāyāḥ
तद्भूतयोः tadbhūtayoḥ
तद्भूतानाम् tadbhūtānām
Locativo तद्भूतायाम् tadbhūtāyām
तद्भूतयोः tadbhūtayoḥ
तद्भूतासु tadbhūtāsu