Sanskrit tools

Sanskrit declension


Declension of तद्राज tadrāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्राजः tadrājaḥ
तद्राजौ tadrājau
तद्राजाः tadrājāḥ
Vocative तद्राज tadrāja
तद्राजौ tadrājau
तद्राजाः tadrājāḥ
Accusative तद्राजम् tadrājam
तद्राजौ tadrājau
तद्राजान् tadrājān
Instrumental तद्राजेन tadrājena
तद्राजाभ्याम् tadrājābhyām
तद्राजैः tadrājaiḥ
Dative तद्राजाय tadrājāya
तद्राजाभ्याम् tadrājābhyām
तद्राजेभ्यः tadrājebhyaḥ
Ablative तद्राजात् tadrājāt
तद्राजाभ्याम् tadrājābhyām
तद्राजेभ्यः tadrājebhyaḥ
Genitive तद्राजस्य tadrājasya
तद्राजयोः tadrājayoḥ
तद्राजानाम् tadrājānām
Locative तद्राजे tadrāje
तद्राजयोः tadrājayoḥ
तद्राजेषु tadrājeṣu