Singular | Dual | Plural | |
Nominative |
तद्राजः
tadrājaḥ |
तद्राजौ
tadrājau |
तद्राजाः
tadrājāḥ |
Vocative |
तद्राज
tadrāja |
तद्राजौ
tadrājau |
तद्राजाः
tadrājāḥ |
Accusative |
तद्राजम्
tadrājam |
तद्राजौ
tadrājau |
तद्राजान्
tadrājān |
Instrumental |
तद्राजेन
tadrājena |
तद्राजाभ्याम्
tadrājābhyām |
तद्राजैः
tadrājaiḥ |
Dative |
तद्राजाय
tadrājāya |
तद्राजाभ्याम्
tadrājābhyām |
तद्राजेभ्यः
tadrājebhyaḥ |
Ablative |
तद्राजात्
tadrājāt |
तद्राजाभ्याम्
tadrājābhyām |
तद्राजेभ्यः
tadrājebhyaḥ |
Genitive |
तद्राजस्य
tadrājasya |
तद्राजयोः
tadrājayoḥ |
तद्राजानाम्
tadrājānām |
Locative |
तद्राजे
tadrāje |
तद्राजयोः
tadrājayoḥ |
तद्राजेषु
tadrājeṣu |