| Singular | Dual | Plural | |
| Nominativo |
तद्राजः
tadrājaḥ |
तद्राजौ
tadrājau |
तद्राजाः
tadrājāḥ |
| Vocativo |
तद्राज
tadrāja |
तद्राजौ
tadrājau |
तद्राजाः
tadrājāḥ |
| Acusativo |
तद्राजम्
tadrājam |
तद्राजौ
tadrājau |
तद्राजान्
tadrājān |
| Instrumental |
तद्राजेन
tadrājena |
तद्राजाभ्याम्
tadrājābhyām |
तद्राजैः
tadrājaiḥ |
| Dativo |
तद्राजाय
tadrājāya |
तद्राजाभ्याम्
tadrājābhyām |
तद्राजेभ्यः
tadrājebhyaḥ |
| Ablativo |
तद्राजात्
tadrājāt |
तद्राजाभ्याम्
tadrājābhyām |
तद्राजेभ्यः
tadrājebhyaḥ |
| Genitivo |
तद्राजस्य
tadrājasya |
तद्राजयोः
tadrājayoḥ |
तद्राजानाम्
tadrājānām |
| Locativo |
तद्राजे
tadrāje |
तद्राजयोः
tadrājayoḥ |
तद्राजेषु
tadrājeṣu |