Sanskrit tools

Sanskrit declension


Declension of तद्वत् tadvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative तद्वत् tadvat
तद्वती tadvatī
तद्वन्ति tadvanti
Vocative तद्वत् tadvat
तद्वती tadvatī
तद्वन्ति tadvanti
Accusative तद्वत् tadvat
तद्वती tadvatī
तद्वन्ति tadvanti
Instrumental तद्वता tadvatā
तद्वद्भ्याम् tadvadbhyām
तद्वद्भिः tadvadbhiḥ
Dative तद्वते tadvate
तद्वद्भ्याम् tadvadbhyām
तद्वद्भ्यः tadvadbhyaḥ
Ablative तद्वतः tadvataḥ
तद्वद्भ्याम् tadvadbhyām
तद्वद्भ्यः tadvadbhyaḥ
Genitive तद्वतः tadvataḥ
तद्वतोः tadvatoḥ
तद्वताम् tadvatām
Locative तद्वति tadvati
तद्वतोः tadvatoḥ
तद्वत्सु tadvatsu