| Singular | Dual | Plural | |
| Nominative |
तद्वत्
tadvat |
तद्वती
tadvatī |
तद्वन्ति
tadvanti |
| Vocative |
तद्वत्
tadvat |
तद्वती
tadvatī |
तद्वन्ति
tadvanti |
| Accusative |
तद्वत्
tadvat |
तद्वती
tadvatī |
तद्वन्ति
tadvanti |
| Instrumental |
तद्वता
tadvatā |
तद्वद्भ्याम्
tadvadbhyām |
तद्वद्भिः
tadvadbhiḥ |
| Dative |
तद्वते
tadvate |
तद्वद्भ्याम्
tadvadbhyām |
तद्वद्भ्यः
tadvadbhyaḥ |
| Ablative |
तद्वतः
tadvataḥ |
तद्वद्भ्याम्
tadvadbhyām |
तद्वद्भ्यः
tadvadbhyaḥ |
| Genitive |
तद्वतः
tadvataḥ |
तद्वतोः
tadvatoḥ |
तद्वताम्
tadvatām |
| Locative |
तद्वति
tadvati |
तद्वतोः
tadvatoḥ |
तद्वत्सु
tadvatsu |