| Singular | Dual | Plural | |
| Nominativo |
तद्वत्
tadvat |
तद्वती
tadvatī |
तद्वन्ति
tadvanti |
| Vocativo |
तद्वत्
tadvat |
तद्वती
tadvatī |
तद्वन्ति
tadvanti |
| Acusativo |
तद्वत्
tadvat |
तद्वती
tadvatī |
तद्वन्ति
tadvanti |
| Instrumental |
तद्वता
tadvatā |
तद्वद्भ्याम्
tadvadbhyām |
तद्वद्भिः
tadvadbhiḥ |
| Dativo |
तद्वते
tadvate |
तद्वद्भ्याम्
tadvadbhyām |
तद्वद्भ्यः
tadvadbhyaḥ |
| Ablativo |
तद्वतः
tadvataḥ |
तद्वद्भ्याम्
tadvadbhyām |
तद्वद्भ्यः
tadvadbhyaḥ |
| Genitivo |
तद्वतः
tadvataḥ |
तद्वतोः
tadvatoḥ |
तद्वताम्
tadvatām |
| Locativo |
तद्वति
tadvati |
तद्वतोः
tadvatoḥ |
तद्वत्सु
tadvatsu |