Singular | Dual | Plural | |
Nominativo |
तद्वत्
tadvat |
तद्वती
tadvatī |
तद्वन्ति
tadvanti |
Vocativo |
तद्वत्
tadvat |
तद्वती
tadvatī |
तद्वन्ति
tadvanti |
Acusativo |
तद्वत्
tadvat |
तद्वती
tadvatī |
तद्वन्ति
tadvanti |
Instrumental |
तद्वता
tadvatā |
तद्वद्भ्याम्
tadvadbhyām |
तद्वद्भिः
tadvadbhiḥ |
Dativo |
तद्वते
tadvate |
तद्वद्भ्याम्
tadvadbhyām |
तद्वद्भ्यः
tadvadbhyaḥ |
Ablativo |
तद्वतः
tadvataḥ |
तद्वद्भ्याम्
tadvadbhyām |
तद्वद्भ्यः
tadvadbhyaḥ |
Genitivo |
तद्वतः
tadvataḥ |
तद्वतोः
tadvatoḥ |
तद्वताम्
tadvatām |
Locativo |
तद्वति
tadvati |
तद्वतोः
tadvatoḥ |
तद्वत्सु
tadvatsu |