Sanskrit tools

Sanskrit declension


Declension of तद्वत्ता tadvattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्वत्ता tadvattā
तद्वत्ते tadvatte
तद्वत्ताः tadvattāḥ
Vocative तद्वत्ते tadvatte
तद्वत्ते tadvatte
तद्वत्ताः tadvattāḥ
Accusative तद्वत्ताम् tadvattām
तद्वत्ते tadvatte
तद्वत्ताः tadvattāḥ
Instrumental तद्वत्तया tadvattayā
तद्वत्ताभ्याम् tadvattābhyām
तद्वत्ताभिः tadvattābhiḥ
Dative तद्वत्तायै tadvattāyai
तद्वत्ताभ्याम् tadvattābhyām
तद्वत्ताभ्यः tadvattābhyaḥ
Ablative तद्वत्तायाः tadvattāyāḥ
तद्वत्ताभ्याम् tadvattābhyām
तद्वत्ताभ्यः tadvattābhyaḥ
Genitive तद्वत्तायाः tadvattāyāḥ
तद्वत्तयोः tadvattayoḥ
तद्वत्तानाम् tadvattānām
Locative तद्वत्तायाम् tadvattāyām
तद्वत्तयोः tadvattayoḥ
तद्वत्तासु tadvattāsu