| Singular | Dual | Plural |
| Nominativo |
तद्वत्ता
tadvattā
|
तद्वत्ते
tadvatte
|
तद्वत्ताः
tadvattāḥ
|
| Vocativo |
तद्वत्ते
tadvatte
|
तद्वत्ते
tadvatte
|
तद्वत्ताः
tadvattāḥ
|
| Acusativo |
तद्वत्ताम्
tadvattām
|
तद्वत्ते
tadvatte
|
तद्वत्ताः
tadvattāḥ
|
| Instrumental |
तद्वत्तया
tadvattayā
|
तद्वत्ताभ्याम्
tadvattābhyām
|
तद्वत्ताभिः
tadvattābhiḥ
|
| Dativo |
तद्वत्तायै
tadvattāyai
|
तद्वत्ताभ्याम्
tadvattābhyām
|
तद्वत्ताभ्यः
tadvattābhyaḥ
|
| Ablativo |
तद्वत्तायाः
tadvattāyāḥ
|
तद्वत्ताभ्याम्
tadvattābhyām
|
तद्वत्ताभ्यः
tadvattābhyaḥ
|
| Genitivo |
तद्वत्तायाः
tadvattāyāḥ
|
तद्वत्तयोः
tadvattayoḥ
|
तद्वत्तानाम्
tadvattānām
|
| Locativo |
तद्वत्तायाम्
tadvattāyām
|
तद्वत्तयोः
tadvattayoḥ
|
तद्वत्तासु
tadvattāsu
|