Sanskrit tools

Sanskrit declension


Declension of तद्वन् tadvan, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative तद्वा tadvā
तद्वानौ tadvānau
तद्वानः tadvānaḥ
Vocative तद्वन् tadvan
तद्वानौ tadvānau
तद्वानः tadvānaḥ
Accusative तद्वानम् tadvānam
तद्वानौ tadvānau
तद्वनः tadvanaḥ
Instrumental तद्वना tadvanā
तद्वभ्याम् tadvabhyām
तद्वभिः tadvabhiḥ
Dative तद्वने tadvane
तद्वभ्याम् tadvabhyām
तद्वभ्यः tadvabhyaḥ
Ablative तद्वनः tadvanaḥ
तद्वभ्याम् tadvabhyām
तद्वभ्यः tadvabhyaḥ
Genitive तद्वनः tadvanaḥ
तद्वनोः tadvanoḥ
तद्वनाम् tadvanām
Locative तद्वनि tadvani
तदनि tadani
तद्वनोः tadvanoḥ
तद्वसु tadvasu