| Singular | Dual | Plural | |
| Nominativo |
तद्वा
tadvā |
तद्वानौ
tadvānau |
तद्वानः
tadvānaḥ |
| Vocativo |
तद्वन्
tadvan |
तद्वानौ
tadvānau |
तद्वानः
tadvānaḥ |
| Acusativo |
तद्वानम्
tadvānam |
तद्वानौ
tadvānau |
तद्वनः
tadvanaḥ |
| Instrumental |
तद्वना
tadvanā |
तद्वभ्याम्
tadvabhyām |
तद्वभिः
tadvabhiḥ |
| Dativo |
तद्वने
tadvane |
तद्वभ्याम्
tadvabhyām |
तद्वभ्यः
tadvabhyaḥ |
| Ablativo |
तद्वनः
tadvanaḥ |
तद्वभ्याम्
tadvabhyām |
तद्वभ्यः
tadvabhyaḥ |
| Genitivo |
तद्वनः
tadvanaḥ |
तद्वनोः
tadvanoḥ |
तद्वनाम्
tadvanām |
| Locativo |
तद्वनि
tadvani तदनि tadani |
तद्वनोः
tadvanoḥ |
तद्वसु
tadvasu |