Sanskrit tools

Sanskrit declension


Declension of तद्वशा tadvaśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्वशा tadvaśā
तद्वशे tadvaśe
तद्वशाः tadvaśāḥ
Vocative तद्वशे tadvaśe
तद्वशे tadvaśe
तद्वशाः tadvaśāḥ
Accusative तद्वशाम् tadvaśām
तद्वशे tadvaśe
तद्वशाः tadvaśāḥ
Instrumental तद्वशया tadvaśayā
तद्वशाभ्याम् tadvaśābhyām
तद्वशाभिः tadvaśābhiḥ
Dative तद्वशायै tadvaśāyai
तद्वशाभ्याम् tadvaśābhyām
तद्वशाभ्यः tadvaśābhyaḥ
Ablative तद्वशायाः tadvaśāyāḥ
तद्वशाभ्याम् tadvaśābhyām
तद्वशाभ्यः tadvaśābhyaḥ
Genitive तद्वशायाः tadvaśāyāḥ
तद्वशयोः tadvaśayoḥ
तद्वशानाम् tadvaśānām
Locative तद्वशायाम् tadvaśāyām
तद्वशयोः tadvaśayoḥ
तद्वशासु tadvaśāsu