Singular | Dual | Plural | |
Nominativo |
तद्वशा
tadvaśā |
तद्वशे
tadvaśe |
तद्वशाः
tadvaśāḥ |
Vocativo |
तद्वशे
tadvaśe |
तद्वशे
tadvaśe |
तद्वशाः
tadvaśāḥ |
Acusativo |
तद्वशाम्
tadvaśām |
तद्वशे
tadvaśe |
तद्वशाः
tadvaśāḥ |
Instrumental |
तद्वशया
tadvaśayā |
तद्वशाभ्याम्
tadvaśābhyām |
तद्वशाभिः
tadvaśābhiḥ |
Dativo |
तद्वशायै
tadvaśāyai |
तद्वशाभ्याम्
tadvaśābhyām |
तद्वशाभ्यः
tadvaśābhyaḥ |
Ablativo |
तद्वशायाः
tadvaśāyāḥ |
तद्वशाभ्याम्
tadvaśābhyām |
तद्वशाभ्यः
tadvaśābhyaḥ |
Genitivo |
तद्वशायाः
tadvaśāyāḥ |
तद्वशयोः
tadvaśayoḥ |
तद्वशानाम्
tadvaśānām |
Locativo |
तद्वशायाम्
tadvaśāyām |
तद्वशयोः
tadvaśayoḥ |
तद्वशासु
tadvaśāsu |