| Singular | Dual | Plural |
| Nominative |
तद्वसतिः
tadvasatiḥ
|
तद्वसती
tadvasatī
|
तद्वसतयः
tadvasatayaḥ
|
| Vocative |
तद्वसते
tadvasate
|
तद्वसती
tadvasatī
|
तद्वसतयः
tadvasatayaḥ
|
| Accusative |
तद्वसतिम्
tadvasatim
|
तद्वसती
tadvasatī
|
तद्वसतीन्
tadvasatīn
|
| Instrumental |
तद्वसतिना
tadvasatinā
|
तद्वसतिभ्याम्
tadvasatibhyām
|
तद्वसतिभिः
tadvasatibhiḥ
|
| Dative |
तद्वसतये
tadvasataye
|
तद्वसतिभ्याम्
tadvasatibhyām
|
तद्वसतिभ्यः
tadvasatibhyaḥ
|
| Ablative |
तद्वसतेः
tadvasateḥ
|
तद्वसतिभ्याम्
tadvasatibhyām
|
तद्वसतिभ्यः
tadvasatibhyaḥ
|
| Genitive |
तद्वसतेः
tadvasateḥ
|
तद्वसत्योः
tadvasatyoḥ
|
तद्वसतीनाम्
tadvasatīnām
|
| Locative |
तद्वसतौ
tadvasatau
|
तद्वसत्योः
tadvasatyoḥ
|
तद्वसतिषु
tadvasatiṣu
|