| Singular | Dual | Plural |
Nominative |
तद्वसतिः
tadvasatiḥ
|
तद्वसती
tadvasatī
|
तद्वसतयः
tadvasatayaḥ
|
Vocative |
तद्वसते
tadvasate
|
तद्वसती
tadvasatī
|
तद्वसतयः
tadvasatayaḥ
|
Accusative |
तद्वसतिम्
tadvasatim
|
तद्वसती
tadvasatī
|
तद्वसतीन्
tadvasatīn
|
Instrumental |
तद्वसतिना
tadvasatinā
|
तद्वसतिभ्याम्
tadvasatibhyām
|
तद्वसतिभिः
tadvasatibhiḥ
|
Dative |
तद्वसतये
tadvasataye
|
तद्वसतिभ्याम्
tadvasatibhyām
|
तद्वसतिभ्यः
tadvasatibhyaḥ
|
Ablative |
तद्वसतेः
tadvasateḥ
|
तद्वसतिभ्याम्
tadvasatibhyām
|
तद्वसतिभ्यः
tadvasatibhyaḥ
|
Genitive |
तद्वसतेः
tadvasateḥ
|
तद्वसत्योः
tadvasatyoḥ
|
तद्वसतीनाम्
tadvasatīnām
|
Locative |
तद्वसतौ
tadvasatau
|
तद्वसत्योः
tadvasatyoḥ
|
तद्वसतिषु
tadvasatiṣu
|