| Singular | Dual | Plural |
Nominativo |
तद्वसतिः
tadvasatiḥ
|
तद्वसती
tadvasatī
|
तद्वसतयः
tadvasatayaḥ
|
Vocativo |
तद्वसते
tadvasate
|
तद्वसती
tadvasatī
|
तद्वसतयः
tadvasatayaḥ
|
Acusativo |
तद्वसतिम्
tadvasatim
|
तद्वसती
tadvasatī
|
तद्वसतीन्
tadvasatīn
|
Instrumental |
तद्वसतिना
tadvasatinā
|
तद्वसतिभ्याम्
tadvasatibhyām
|
तद्वसतिभिः
tadvasatibhiḥ
|
Dativo |
तद्वसतये
tadvasataye
|
तद्वसतिभ्याम्
tadvasatibhyām
|
तद्वसतिभ्यः
tadvasatibhyaḥ
|
Ablativo |
तद्वसतेः
tadvasateḥ
|
तद्वसतिभ्याम्
tadvasatibhyām
|
तद्वसतिभ्यः
tadvasatibhyaḥ
|
Genitivo |
तद्वसतेः
tadvasateḥ
|
तद्वसत्योः
tadvasatyoḥ
|
तद्वसतीनाम्
tadvasatīnām
|
Locativo |
तद्वसतौ
tadvasatau
|
तद्वसत्योः
tadvasatyoḥ
|
तद्वसतिषु
tadvasatiṣu
|