Singular | Dual | Plural | |
Nominative |
तद्वसति
tadvasati |
तद्वसतिनी
tadvasatinī |
तद्वसतीनि
tadvasatīni |
Vocative |
तद्वसते
tadvasate तद्वसति tadvasati |
तद्वसतिनी
tadvasatinī |
तद्वसतीनि
tadvasatīni |
Accusative |
तद्वसति
tadvasati |
तद्वसतिनी
tadvasatinī |
तद्वसतीनि
tadvasatīni |
Instrumental |
तद्वसतिना
tadvasatinā |
तद्वसतिभ्याम्
tadvasatibhyām |
तद्वसतिभिः
tadvasatibhiḥ |
Dative |
तद्वसतिने
tadvasatine |
तद्वसतिभ्याम्
tadvasatibhyām |
तद्वसतिभ्यः
tadvasatibhyaḥ |
Ablative |
तद्वसतिनः
tadvasatinaḥ |
तद्वसतिभ्याम्
tadvasatibhyām |
तद्वसतिभ्यः
tadvasatibhyaḥ |
Genitive |
तद्वसतिनः
tadvasatinaḥ |
तद्वसतिनोः
tadvasatinoḥ |
तद्वसतीनाम्
tadvasatīnām |
Locative |
तद्वसतिनि
tadvasatini |
तद्वसतिनोः
tadvasatinoḥ |
तद्वसतिषु
tadvasatiṣu |