Sanskrit tools

Sanskrit declension


Declension of तद्वसति tadvasati, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्वसति tadvasati
तद्वसतिनी tadvasatinī
तद्वसतीनि tadvasatīni
Vocative तद्वसते tadvasate
तद्वसति tadvasati
तद्वसतिनी tadvasatinī
तद्वसतीनि tadvasatīni
Accusative तद्वसति tadvasati
तद्वसतिनी tadvasatinī
तद्वसतीनि tadvasatīni
Instrumental तद्वसतिना tadvasatinā
तद्वसतिभ्याम् tadvasatibhyām
तद्वसतिभिः tadvasatibhiḥ
Dative तद्वसतिने tadvasatine
तद्वसतिभ्याम् tadvasatibhyām
तद्वसतिभ्यः tadvasatibhyaḥ
Ablative तद्वसतिनः tadvasatinaḥ
तद्वसतिभ्याम् tadvasatibhyām
तद्वसतिभ्यः tadvasatibhyaḥ
Genitive तद्वसतिनः tadvasatinaḥ
तद्वसतिनोः tadvasatinoḥ
तद्वसतीनाम् tadvasatīnām
Locative तद्वसतिनि tadvasatini
तद्वसतिनोः tadvasatinoḥ
तद्वसतिषु tadvasatiṣu